SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३२ लटीको वृत्तजातिसमुच्चयः मंतिअओ सतुरंगओ तइ[अ] रहंगअम्मि सोच्चिअ होइ चउत्थओ पंचमबाणअम्मि । छट्टो अ पउमराअओ मणहरबंधअम्मि जासु पंकअवअणि ललिआपाअअम्मि ॥ ४६ ॥ ललिता । इय दुवईओ गणसमाओ सम्मत्ताओ ॥ मन्त्री सतुरंगस्तृतीयरथाङ्गे स एव भवति चतुर्थः पञ्चमबाणे । षष्ठश्च पद्मरागो मनोहरबन्धे जानीहि पङ्कजवदने ललिता प (पा) दे ॥ ४६ ॥ | तुरंगमसहितं मन्त्रिणं प्रथमं जानीहि । अनन्तरे तृतीये पञ्चमात्रं ततः स एव तुरंगश्चतुर्थो भवति । पञ्चमो बाणो यस्मिन्निति पादविशेषणम् । अन्ते पद्मरागो गुरुर्यस्येति च । ॥ ४६ ॥ एवं सप्त गणसमा उक्ताः । इदानीमर्धसमाः आह—- विउँलाइ इति । विउलाइ पाआ करसुरगयएहिं होंति । (a) रं समासे पमुहट्टि अवारणिंदा ॥ ४७ ॥ विपुला | विपुलायाः पादाः करसुरगजैर्भवन्ति । केवलं समावस्याः प्रमुखस्थितवारणेन्द्रौ ॥ ४७ ॥ [ तृतीयो नियमः त्रिपुलायाः सर्वे करेणान्तगुरुणा [ चतुर्मात्रेण] तथा सुरगजेनादिलघुना पञ्चमात्रेण भवन्ति । केवलं च समा(मौ) द्वितीयचतुर्थौ अस्याः प्रमुखे स्थिते [न] वारेणेन्द्रेण चतुर्मात्रो (त्रे)[णो] पलक्षितौ । अतएव चार्धसमाः । प्रथमद्वितीयपदर चितार्धस्य तृतीयचतुर्थविरचितापरार्धेन सादृश्यम् । णवरमिति निपातः केवलार्थः ॥ ४७॥ अणाअरे गओ पत्थिवओ सह (हा) रओ । चवलाइ जुज्ज (ज्झ) ए रहकणआ धअग्गअं ॥ ४८ ॥ चवला [ चपला ] । रत्नाकरे गजैः पौर्थिवः सह (हा ) [रः । चपलाया युद्धे रथकनकौ ] ध्वजाग्रम् ॥ ४८ ॥ चपलायाः रत्नाकरे विषमपादस्थाने प्रथमं गजः कर्तव्यः पश्चात्पार्थिवो मध्यगुरुः । अन्ते च हारः । युद्धे पुनः समस्थाने रथकनकौ च चतुर्मात्रपञ्चमात्रौ । कनक आयुधविशेषः । अन्ते च ध्वजाग्रम् । रत्नाकरः सागरः ॥ ४८ ॥ रह (य) णाअर इति १ उविलाए AB. २ वरुणेन्द्रेण AB ३ तासरावेन AB ४ गरओ AB. ५ राजपार्थिव: AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy