SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पञ्चमो नियमः। गौ रत्नांशः ॥१॥ इदानीं वर्णवृत्तानां विषमपदोच्चयविवृतिरारम्यते । गौ म वृत्तं यस्य रत्नांशमात्रः पादो भवति॥१॥ - मुक्तायुग्मं नौरित्युक्ता ॥२॥ ब्यक्षरा नौ मोक्ता यस्याः पादे मुक्तायुग्मं गुरुद्वयमुक्तमिति ॥ २ ॥ द्वे रत्ने वैदूर्यम् । सा नारी ज्ञातव्या ॥३॥ नारी गुरुत्रयं भवति ॥ ३॥ सपटह मरकतम् । प्रियतमे मृगवधूः ॥४॥ मृगवर्नाम । पटहः तृ(त्रि)लघुगणः । मरकतो गुरुः ॥ ४ ॥ नूपुरहस्तो रत्नविरामौ। अक्षरंपङ्क्तिर् . नाम मृगाक्षि ॥५॥ कर्ण कुरु भद्रे ___ स्पर्श सपताकम् । अन्ते चमरं चेद् - बाले तनुमध्या ॥ ६॥ रत्ने नूपुरयुक्ते . भाक्श्चैव तु पश्चात् । कर्णश्चेन्निधनस्थो . भद्रे सा मर्दलेखा ॥७॥ १ गौ AB. २ नामोक्तौ AB. ३ मरको. गुरोः AB. ४ दमलेखा AB. . .
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy