________________
७० . सटीको वृत्तजातिसमुश्चयः
[चतुर्थो नियमः चत्वारो मुखगलिताया भेदा भवन्ति अंशकानां वृद्धया । तत्रैकः पश्चगणो द्वितीयः सप्तगणः तृतीयो न[वगणैः] भवति, एकादशभिश्चतुर्थ इति । अत्र केचित् दण्डकपदगी(ग)तीनां नियमोऽयमिति वर्णयन्ति । अपरे सामान्येन गणैरिच्छन्ति । तत्र दण्डकपदगतिपक्षे लघुषट्कादूर्घ गणसंख्याविपक्षा (विकल्पाः?) ॥ १०१॥ तुरअ इति ।
तुरअगइंदरहंगआ __ चउसुवि पाअएसु जीसे। . पअगलिआ सा भण्णइ जमिआ एक्कम्मि पाए ॥ १०२॥ [पदगलिता] ।
पअगलिआलक्खणरूवअं। तुरगगजेन्द्ररथाङ्गादि(नि) चतुर्वपि पादेषु यस्याः।
पदगलिता [सा] भण्यते यमितैकस्मिन्पादे ॥ १०२॥ एकस्य पादस्य यादृग्रूपं तादृक् चतुर्णा यथा-'विअलिअविसहिरकसणया' । स्पष्टमन्यत् ॥ १०२॥ अपरमपि पदगणि(लि)ताया भेदमाह-साअ(मु)ग्गअ इति ।
सामुग्गअजमएणं जमिआ जा सा विहूसणा णाम । अट्टमजमणिबद्धा पअगलिआ सा विणाअव्वा ॥ १०३ ॥ [पदगलिता] ।
सामुद्कयमकेन यमिता यासौ विभूषणा नाम ।
अष्टमयमकनिबद्धा पैदगलिता सापि ज्ञातव्या ॥ १०३ ॥ विभूषणा नाम या गलिता उक्ता सा यदि सामुद्गकयमकेन निबध्यते तत्सापि पदगलिताख्यां लभते । सामुद्के यमकः तेन । एतदुक्तं भवति । विभूषणाच्छन्दसि सामुद्गकसंबन्धिी यमकेनापरापि पदगलिता भवति । यस्मात्पदगलितायाः समस्तपादयमकविधानं सामुद्के त्वेकदेश एव । एतदेव द्रढयति-अम]जमय इति । अष्टभागनिबद्धन यमकेनेत्यर्थः । यमकानां हि चतुर्भागार्धादिव्यवस्था दृश्यन्ते यतः ॥ १०३॥ पढम इति ।
पढमतइआ अ तुरआ अ
बीउ(ओ) थणहरो मणी अंते । विसमन(ग)लिआए समरेसुं।
गअ दो चावआ मणी अंते ॥ १०४॥ [विषमगलिता] ।
१ यस्य ते AB. २ अष्टपयपरनिरुद्धा पचगलिता AB. ३ विभूषिता AB. ४ संबन्धिनादयमकेन AB. ५ सा सामुद्दकत्वैकादश एव AB. ६ व्यवस्था या दृश्यन्ते.