SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः पंचमत[इ]अएहिं मुद्धे णराहिवेहिं ।' बीअचउत्थछटुगअतुरअसंदणेहिं ॥ प(पा)आ पमुह[अम्मि घडिआ दुमित्तएहिं जाणह लंबिआएँ गलिआएँ पाअएहिं ॥९६ ॥ लंबिआ [लम्बिता] । पञ्चमतृतीय(यः) मुग्धे नराधिपः द्वितीयचतुर्थषष्ठेर्गजतुरगस्यन्दनैः। पादाः प्रमुखे घटिता द्विमात्रैः जानीहि लम्बिताया गलितायाः] प्राकृतैः ॥ ९६ ॥ प्राकृते(तैः) प्राकृतभाषायां लम्बिताया गलितायाः पादौः घटिताः । पञ्च[म]तृतीयैर्नराधिपैरुपलक्षिताः द्वितीयचतुर्थषष्ठैः सामान्येन चतुर्मात्रैरिति । अत्र प्रमुखे र(च) द्विमात्रैरुपलक्षिताः ॥९६॥ पमुहअ इति । पमुहअविरमएसु पाए दुमत्ता पंचमतइअआएँ मुद्धे णरिंदआ। बहुकइसत्थएण बहुसो णिरूविआ __ बीअचउत्थजोहसहिअत्ति सा सुहा ॥९७ ॥ [सुधा] । प्रमुखे विरामे यस्या _िमात्रौ पञ्चमतृतीयौ मुग्धे नरेन्द्र(न्द्रौ)। बहुकविसार्थेन बहुशो निरूपिता द्वितीयचतुर्थयोधसहितेति [सा] सुधा ॥ ९७ ॥ सा] सुधा नाम गलिता यस्य(स्या) बहुना कविसार्थेन कविसमूहेन प्रमुखे र(त)था विरामे द्विमात्रौ निरूपितौ । द्वितीयचतुर्थाभ्यां [योधाभ्यां] सहितेति सुधाविशेषणम् ॥९॥ तुरअ इति। तुरअरहं प(पा)इक्कं णराहिवं जत्थं दीसँइ जीअ तुरंगं सचामरं अन्ते। थोरोरु विअडजहणे सुदीहरच्छिजुए सा कुमुइणित्ति भणिआ कईहिं णिउणेहिं ॥९८॥ कुमुहइणी [कुमुदिनी] । तुरगरथं पदातिर्नराधिपो मुग्धे दृश्यते यस्यास्तुरंगः सचामरोऽन्ते"। थोरोरुविकटजघने सुदीर्घतीक्षियुगे सा कुमुदिनीति भणिता कविभिर्निपुणैः ॥ १८ ॥ एवंभूता कुमुदिनीति भणिता । तुरगश्च रथश्च तुरगरथम् । थोरं परिवर्तुलम् । विकटो विस्तीर्णः स्पष्टमन्यत् ॥९८॥ पढम इति । १ नराधिपैरुपलक्षितैः द्वितीय AB. २ प्राकृतायाः प्रकृते AB. ३ पादघटिता: AB. ४ जीए Com. ५ जोहससण्णिहिअत्ति सा सुहा AB. ६ द्वौ मात्रौ AB. ७ सार्थ: AB. ८ योवहसितेति AB. ९ मुद्धे Com. १०दीसइ जत्थ नीम तुरंग सचामर अन्ते AB. ११ तुरंगैः समरौते AB. १२ सुदीक्षितराक्षयुगे B. A drops all portion from सुदीक्षित to एवंभूता कुमु- (both inclusive) in the next line.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy