SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः जत्थ रह रहंगअं च पाए दीसइ मुद्धिए परिंदअं च । अंते कण्णअंच सोहणं से वेण्टलअंति जाण छंदअम्मि ॥ ७१ ॥ [वृन्तलकं] । यस्य रथो रथाङ्गं च पादे दृश्यते मुग्धे नरेन्द्रोपि । अन्ते कर्णश्च शोभनश्च वृन्तलकमिति जानीहि छन्दसि ॥१॥ स्पष्टमिदम् ।। ७१॥ पख्खिणाह इति । पक्खिणाहअं दाविअं सद्दअंच कण्णो रवं। णेउरं च पाअंतए हंसिणीअ पाए पिए ॥ ७२ ॥ [हंसिनी] । पक्षिनाथो दर्शितः शब्दश्च कर्णो रवः । नूपुरस्तथान्ते हंसिन्याः पादे प्रिय(ये) ॥ ७२ ॥ दाविरं दर्शितम् । हंसिनीति नाम । स्पष्टमन्यत् ॥ ७२ ॥ खडहँडकलक्षणार्थ गाथामाह-भमरावलीअ इति । भमरावलीअ अंते गाहा जइ दिजए पओएसु। तं जाणह खडहडअं पुवकईहिं विणिद्दिष्टुं ॥ ७३ ॥ गाहा खडहडअलक्खणत्थे । [खडहडकं] । भ्रमरावल्या अन्ते गाथा यदि दीयते प्रयोगेषु । ततो जानीहि ष(ख)डहडकं पूर्वकविभिनिर्दिष्टम् ॥ ७३ ॥ अन्ते गाथाविधानात् खडहँडकं इति पूर्वकविभिर्नाम निर्दिष्टम् ॥ ७३ ॥ उदाहरणमाहू-जइ पीणसमुण्णअ इति। जइ पीणसमुण्णअसंगअआ थणआ जइ मंथरलोअणभूसिअअं वअणं । जइ वित्थइपीणविसंठुलओ जहणो जई तंबिरपल्लवकोमलओ अहरो ॥ ७४ ॥ . यदि पीनसमुन्नतसंगतौ स्तनौ यदि मन्थरलोचनभूषितं वदनम् । यदि विस्तृतपीनविसंष्ठुलं जघनं यदि ताम्रपल्लवकोमलोऽधरः ॥७४॥ १ मस्स Com. २ वृत्ततिलकमिति AB. ३ पक्खिणोणाहि AB. ४ कण्णरवं AB. ५ पाअअंतए AB. ६ दाविसं दर्शिता AB. ७ गरुडअलक्षणार्थ AB. ८ घटहटर्य इति AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy