________________
लिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । द्विः आमिष्यतां आमिष्यतं आमिष्याव ब. आमिष्यन् आमिष्यत आमिष्याम
अमधाताहतुगिनच लट् लुड लङ लट्-श्रा प्र. ए. आमर्यात आमियत आयिष्यत् प्रामयते .
श्रमधातोस्सन् अमिमिति आमिर्ममधीत् आििमषिष्यत्
अल-भूषया पर्याप्तिवारणेषु
अयंस्वरितेत् लट
लट
म.
अलामि
अलति अलतः अति
अलसी अलथः अलथ लिट्
अलामः
आलिथ
भाल पालतुः
पालथुः
पाल आलिव आलिम
आलुः
पाल
लुद
अलिता अलितारी . अलितारः
म. अलितासि अलितास्यः अलितास्थ
अलितास्मि अलितास्वः अलितास्मः
म.
अलिष्यति अलिष्यतः अलिष्यति
अलिष्यसि अनिष्यथः अलिष्यथ लोद
अलिष्यामि अलिण्यावः अलिष्यामः
ए.
असंतु-अलतात्
अल-अलतात्
अलानि