SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ लिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । द्विः आमिष्यतां आमिष्यतं आमिष्याव ब. आमिष्यन् आमिष्यत आमिष्याम अमधाताहतुगिनच लट् लुड लङ लट्-श्रा प्र. ए. आमर्यात आमियत आयिष्यत् प्रामयते . श्रमधातोस्सन् अमिमिति आमिर्ममधीत् आििमषिष्यत् अल-भूषया पर्याप्तिवारणेषु अयंस्वरितेत् लट लट म. अलामि अलति अलतः अति अलसी अलथः अलथ लिट् अलामः आलिथ भाल पालतुः पालथुः पाल आलिव आलिम आलुः पाल लुद अलिता अलितारी . अलितारः म. अलितासि अलितास्यः अलितास्थ अलितास्मि अलितास्वः अलितास्मः म. अलिष्यति अलिष्यतः अलिष्यति अलिष्यसि अनिष्यथः अलिष्यथ लोद अलिष्यामि अलिण्यावः अलिष्यामः ए. असंतु-अलतात् अल-अलतात् अलानि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy