SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३६ तिङन्तार्णवतरणिः-अकारादिपरस्पदिनः । अर्बतां अर्बत अर्बव अर्बयुः अर्बत अर्बम पाशीलिङ अात् अयाः असं अास्तां अासुः अास्तं प्रास्त अास्व अास्म म. बार्बी बिर्ष आर्बोत् आबिष्टां आर्बिषुः आर्बिष्टं बिष्ट आर्बिष्य आर्बिष्म c. आविष्य आविष्यत् . द्विः . आबिष्यतां ब. आर्बियन आर्बिव्यः बिष्यतं आविष्यत प्रर्बधाताहेतुगिनच আwি आविष्याम लद प्र. ए. अर्बयति आर्बिबत् अर्बधातासन् पार्बयिष्यत्. aane प्र. ए. आर्बबिषित विषिष्यत् __आर्बिबिषीत् श्रण-शब्दार्थः लट् अणसि अति प्रणतः अणंति पाणथः ... अणथ , प्रणामि अणाव: प्रणामः लिट् आणिथ प्राणयुः । प्राण आणिव .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy