SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ लट् प्र. ए. अटिटिषति लट् प्र. ए. अटिटिषिष्यति लट् प्र. ए. अटाट्यते लोट् प्र. ए. अटाट्यतां प्र. ए. तिङन्तावतरणि:- अकारादिपरस्मैपदिनः । iv jio is ए. विधिलिङ श्राशीर्लिङ लुङ लड़ प्र. ए. अटिटिषेत् अटिटिष्यात् आटिटिपीत् टिटिविष्यत् अजावित्वेपिविशेषविधानात् अटधातोर्यङ् लिट् अटाटांचक्रे jio is ब. ho is प्र. लुङ आटाटिष्ट अति अडुतः अन्ति प्र. ग्रानडु आनडुतुः आनड: अटधातोस्सन् लिद अटिटिषांभव प्र. डा अडितारौ अहिसार: लड लोट् टिटिषतु तात् आटिटिवत् लड़ अटाट्यत अडुथः आडथ लड़ आटाटिष्यत लिट् श्रड्डु अभियोगे लट् म. असि म. - अनड्डिय आनडुथुः प्रानडु लुट् म. लुट् अटाटिता विधिलिङ् टाट्येत लट् म. अडिष्यति अड्डिय लुट टिटिपिता डितासि अडितास्थः अडतास्थ 3. उ अड्डाम अड्डा: अड्डामः लट् अटाटिष्यते उ. आशीर्लिङ अटाटिषीष्ट आनडु आनडुक श्रानहिम उ. तस्म अडतास्व: अडितास्मः ३१ अडिष्यामि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy