SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरण:--अकारादिपरस्मैपदिनः । २१ द्वि. आंगिष्यतां आंगिष्यतं आंगिष्याव ब. आंगिष्यन् अांगिष्यत आंगिष्याम अगिधातोः हेतुमशिनच् अंगति-अस्मात्सन् अंजिगिति-शेष अतिधातुवतु अर्घ मूल्ये अतिशेषं अर्दधातुवत् अंचु-गति-पूजनयोः गतीनलोपः पूजायां न लोपो न भवति म. अंचति अंचतः अंचंति अंचसि अंचयः अंचथ लिट् अंचामि अंचावः अंचामः म. आनंच आनंचतुः ब. - आनंचुः आनंचिथ आनंचथः आनंच आनंच आनंचिव आनंचिम लट् अंचिता अंचितारी अंचितारः अंचितासि अंचितास्थः अंचितास्थः लट् अंचितास्म अंचितास्वः अंचितास्मः छvision ioni अंचिष्यति अंचिष्यतः अंचिष्यति अंचिष्यसि अंचिष्यथः अंचिष्यथ अंचिष्यामि अंचिष्याव: अंचिष्यामः लाद अंचतु-अंचतात् अंचतां अंच-अंचतात अंचतं अंचत लङ् अंचानि अंचाव . अंचाम अंचंतु आंचत् : प्रांचः यांचं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy