SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 48處 शिव-प्रसवापयेोगे - लट् तिङन्तार्थवतरण:- शकारायात्मनेपदानि । लिह प्र. ए. शेषयते - शेषयति अशेषयत्-अशेषयत शेषयेत्-त श्राशीर्लिङ शेषयिषीष्ट - शेष्यात् अध-मोक्षणे- श्राधयते हिंसायामित्येके शोक- श्रमर्षणे- लद लिट् लुट् खट् प्र. ए. शीकयते - शीकयति शीकयांचशे शीकयिता शीकयिष्यते शुंठ- शौच कर्माणि - लट प्र. ए. गुंठयते शुंध-संदर्भ शठ-संम्यग् - भाषणे प्र. ए. अंधयते लट् लिङ अंधयेत disa. भवठ- सम्यगवभाषणे - लट् लद प्र. ए. शठयते प्र. ए. श्वठयते लध-देर्बल्ये लट् प्र. ए. श्लध्रयते शील-उपधारणे- लट् प्र. ए. शीलयते रविक्रांती- लट् प्र. ए. शूरयते लड लोद शुंठयतां सुंठयत सूदते सूदेते सूदन्ते: लङ लड़ शादयिष्यत श्राशीर्लिङ अंधयिषीष्ट लुद लिद श्वठयांचक्रे श्वदयिता श्वठयिष्यते. लेद श्लधयतां लट् म. सूदसे लुङ, अशंबंधत लु स श्राशीर्लिङ, शीर्नाथषी अशी शिलत प्रशीलयिष्यतलिट् शुत्यांचक्रे इति शकाराद्यात्मनेपदानि । - अथ षकाराद्यात्मनेपदानि । द- चास्वादने शप्- लद लिद लुट सद लोह म० ए० स्वदते संस्वदे स्वदिता स्वदिष्यते स्वदतां लड लिङ् प्रशीर्लिङ जास्वदत स्वदेत स्वदिषीष्ट प्रस्वदिष्ट प्रस्वदिष्यत लुङ, बड़ श्र्द- सरो सूदेथे सूदको ल अश्लधयत लुद शूयता बद उ. लिङ् श्लधयेत सूद सदाबहे सुदामदे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy