________________
तिङन्तार्यवतरण:-शकाराव्यात्मनेपदानि ।
५४३ :
अयिता यितारौ . अयितारः
अयितासे .. यिताहे. . अयितासाथे . अयितास्वहे यिताध्ये अयितास्महे लट्
अयिष्यते अयिष्यते अयिष्यन्ते
यिष्यसे श्रयिष्येथे यिष्यध्ये नोट
अयिष्ये यिष्यावहे अयिष्यामहे
म.
श्रयतां श्रयेतां अयन्तां
श्रयस्वे अयेथां श्रयध्वं
श्रय अयावहै
श्रयामहें
न
श्रयत अश्रयेतां अश्रयन्त
म. अश्रयथाः अश्रयेथां अश्रयध्वं. विधिलिङ्ग
प्रश्रये अश्यार्वाह अश्रयामहि
श्रयेय
अयेत अयेयातां श्रयेरन्
येथाः श्रयेयाथां श्रयध्वं पाशीलिंद
श्रयेहि श्रयेहि
अयिषीष्ट अयिषीयास्तां अयिषीरन्
अयिषीष्ठाः अयिषीयास्थां अयिषीध्वं
अयिषीय अयिषीर्वाह अयिषीहि
अधिनियत
अधिनियथाः : : अशिश्रिये