SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ३६ तितावतरणि:-शकारादिपरस्मैपदानि । द्विः अयोध्यता अश्रोष्यतं. अश्रोष्याव ब. अश्रोष्यन् । अश्रोष्यत अश्रोष्याम शु-धातोहेतुमगिणच- लद म. ए. श्रावति-श्रावयते शिवत-अशुश्रवत् शु-धातोस्सन्- शुश्रर्षात श्रु-धातोर्यङ्- शोश्रयते शु-धातोर्यङ् लुक- शोश्रवीति-शोश्रोति शिघि-आघ्राणे- शिंतिशील-समाधी- शीलति शल-रुजायां संघातेच-शलति शव-गती- शर्वात शंशु-हिंसायां- शंसतिशदल-शातने- विशीर्णतायामयं- शीयते- शेदिथ- शशद्ध शत्ता- शयति- शीयतां- अशीयत- शीयेत शयात्- अशदत्- प्रशस्यत्- शेषंधाधातुवत् सध-उंदने- शर्धति शु-श्रवणे- श्रृणोति- श्रुणुवः- शृण्व:- शुश्रवतुः शुविध शुश्रोथ- श्रोता- अणु- अणवानि श्रुणुयात- अयात् अश्रौषीत - अश्रोष्यत्- रतिशप अथ लुक- श्रा-पाके- लट्- अाति- शेषवाधातुवत शवस-प्राणने- लट् लद लह, म. ए. वसिति-श्वसंति सिता पखसीत् -अश्वसत् लिङ, लुङ, प्र• ए• श्वस्यात् अश्वसीत् सासु-अनुशिष्टी- लद लिद लुट् सूद प्र. ए. शास्ति सशास शासिता शासिति ... द्वि. शिष्टाः ...... ब. शासति शशासतुः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy