SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ ५३ तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि। पाने- लद - प्र. ए. श्रायति- शेषपूर्ववत उ- शान-तेजने- शिशांसति- शेषंदानधातुवत उ- शष-अपालंबे- शति- शप्ता- शेषश्रधधातुवत दरो-भिवर्गात-वृध्यो: वयति . खर्यास श्वयामि श्वयतः श्वयथः श्वर्यान्त श्वयामः . . श्वयावः श्वयथ शुशाव- शिवाय शुशुवतुः-शिश्वियतुः ब. -शुशुवुः- शिश्वियुः शुशविथ-शिवयिथ शुशुवथुः- शिश्विययुः शुशव- शिविय उत्तम दि. शुशाव- शुशव-शिश्वाय-शिश्वय शुविव-शिाियव शुविम-शिविर्वायम म. खयिता श्वयितारी श्वयितारः बट, प्र. ग. यिष्यति यितासि श्वयितास्थः यितास्थ लोट खयतु-श्वयतात् श्राशीलिक वयितास्मि यितास्वः वयितास्मः लक लिइ अश्वयत् स्वयेत् म. शयाः शयात् शयास्तां . शयासुः शयास्तं शयास्त शूयासं शयास्व - शयास्म उ. ए. अश्वत्-अश्वयात् अश्व-प्रश्वयिवं अश्वियत् अधिखियः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy