SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ . तिङन्तार्णवतरणिः-धकामात्मनेपदानि । १३ यस्त-पढ़ने-स्वाणिच् लद लिद प्र. ए. वस्तयते वस्तयांचने विष्क-हिंसायां- विष्कयते- विष्कत्येके वंचु-प्रलंबने- लट् वंचयते लुङ् अववंचत वष-शक्तिबंधने- लद लिट् लुद खद प्र. ए. वर्षयते वर्षयांचवे वर्षयिता वर्षायष्यते विद-चेतनाख्यानविवासेषु लट् वेदयते लुछ अवीविदत वस-वेहच्छेदापहरणेषु लट् वासयते लुङ् अवीवमत विच्छ-भाषार्थः- लट् विच्छयते लुङ अविविच्छत बुध-भाषार्थ:- लट् बोधयते तु-भाषार्थ:- लट् वर्तयते. वधु-भाषार्थ:- लट् वर्धयते लिट् वर्धयांचक्रे लुट्- वर्धयिताबजोवर्जने- लट् लोट् लह प्र. ए. वर्जयते वर्जयिष्यते वर्जयतां अववर्जयत वत्र-प्रावरणे- लट् लुट् चिलिङ प्राशीलिङ म. ए. वारयते वारयिता वारयेत वारयिषीष्ट वद-संदेशवचनेच- लट् लुङ प्र. ए. वादयते अवीवदत अवादयिष्यत वच-परिभाषणे- लट् लुट् प्र. ए. वाचयते वाचयिष्यते वाचयतां वर-ईप्सायां- वारयते- शेपूर्ववत वट-पंथे- वाटयते- ठांतइत्येके-शेषपर्ववत बेल-कालोपदेशे- वेलयते- कालति पृथुधातुरीत्येके वल्पल-लवनपवनयोः- वातयते- अववातत पद-विक्रांती- लद लङ लुङ, प्र. ए. वादयते अवादयत . अवीवदत अवादयिष्यत वट-विभाजने- बटयते- वटइत्येके- शेषंवरधातुबत् व्रण-यात्रविचूर्णने- लद विधिलिङ् लुङ, प्र. ए. वाणयते वाणयेत अवित्रणत वर्ण-वर्णक्रियाविस्तारवचनेषु-लद प्रा. लिङ प्र. ए. वर्णयते-... वर्णथिवीष्ट अवर्णयिमत लोद
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy