________________
. तिङन्तार्णवतरणिः-धकामात्मनेपदानि । १३ यस्त-पढ़ने-स्वाणिच् लद लिद
प्र. ए. वस्तयते वस्तयांचने विष्क-हिंसायां- विष्कयते- विष्कत्येके वंचु-प्रलंबने- लट् वंचयते लुङ् अववंचत वष-शक्तिबंधने- लद लिट् लुद खद
प्र. ए. वर्षयते वर्षयांचवे वर्षयिता वर्षायष्यते विद-चेतनाख्यानविवासेषु लट् वेदयते लुछ अवीविदत वस-वेहच्छेदापहरणेषु लट् वासयते लुङ् अवीवमत विच्छ-भाषार्थः- लट् विच्छयते लुङ अविविच्छत बुध-भाषार्थ:- लट् बोधयते तु-भाषार्थ:- लट् वर्तयते. वधु-भाषार्थ:- लट् वर्धयते लिट् वर्धयांचक्रे लुट्- वर्धयिताबजोवर्जने- लट्
लोट्
लह प्र. ए. वर्जयते वर्जयिष्यते वर्जयतां अववर्जयत वत्र-प्रावरणे- लट् लुट् चिलिङ प्राशीलिङ
म. ए. वारयते वारयिता वारयेत वारयिषीष्ट वद-संदेशवचनेच- लट् लुङ
प्र. ए. वादयते अवीवदत अवादयिष्यत वच-परिभाषणे- लट् लुट्
प्र. ए. वाचयते वाचयिष्यते वाचयतां वर-ईप्सायां- वारयते- शेपूर्ववत वट-पंथे- वाटयते- ठांतइत्येके-शेषपर्ववत बेल-कालोपदेशे- वेलयते- कालति पृथुधातुरीत्येके वल्पल-लवनपवनयोः- वातयते- अववातत पद-विक्रांती- लद लङ लुङ,
प्र. ए. वादयते अवादयत . अवीवदत अवादयिष्यत वट-विभाजने- बटयते- वटइत्येके- शेषंवरधातुबत् व्रण-यात्रविचूर्णने- लद विधिलिङ् लुङ,
प्र. ए. वाणयते वाणयेत अवित्रणत वर्ण-वर्णक्रियाविस्तारवचनेषु-लद प्रा. लिङ
प्र. ए. वर्णयते-... वर्णथिवीष्ट अवर्णयिमत
लोद