SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-वकारादयात्मनेपदानि । ५११ ववि-धाताहंतुण्णिच्- लद म. ए. धंकयते- अविवंकत अवकयिष्यत कि-धातोस्सन्- विकिपते अविकिषिष्ट अविकिषिष्यत कि-धातार्यङ्- वावंक्यते- अवाकिष्ट- अवाकिष्यत वकि-धातोर्यड लक-वावंकीति-वावंक्ति-अवावंकीत अवाकिष्यत वक-श्रादाने- वकते- शेषंमृधधातुवत् धकि-गती- वंकते- शेषमक्रिधातुक्त वस्क-गत्यर्थ:- वस्कते शेषंमस्कधातुवत् वधि-गत्यर्थः- वंधने- शेषंकिधातुवत् वर्च-दीप्तौ- वर्चते- शेषंमस्कधातुवत वेष्ट-वेष्टने- वेष्टते शेषंचेष्टधातुवत् वठि-एकचर्यायां- वंठते- शेषंमधिधातुवत् डि-विभाजने- वंडते शेषंपूर्ववत् ट-वेप-कंपने वेपते शेषंवेधातुवत् वीभृ-कर्दने वीभते शेषंचीवृधातुवत घल्म-भोजने वल्भते- शेषंवर्वधातवत वय-गती- वयते- शेषंग्यधातुवत वल-संवरणे-संचरणेच- वलते- शेषंपर्ववतबल्ल-संवरणे-संबरणेच- वल्लते- शेषवल्भधातुवत् वृक्ष-वरणे- वृक्षते- शेषंमृतधातुवत् वर्ष-खेहने वर्षते शेषवल्मधातुवत बह-परिभाषहिंसाच्छादनेषु- बहते-- शेषपूर्ववत वल्ह-परिभाषणहिंसाच्छादनेषु वल्हते- शेषंपूर्ववत् घेह-प्रयवे- वेहते शेषवेधातुक्त उ० वृतु-वर्तने- वर्तते- ववृते- वर्तितासे- वय॑ति- धर्तिष्यते वर्ततां-अवर्तत-वर्त्तत-वर्तिषीष्ट-प्रवृतत्-अर्तिष्ट-अवय॑त् अतिष्यत वधु-वो- वर्धते- शेषंपूर्ववत् व्यध-भयचलनयोः- लट् लिट् लुट् लट् लोद प्र. ए. व्यधते विव्यधे व्यधिता व्यधिष्यते व्यधतां घेण-गतिज्ञायचिंतानिशामनवादित्रयहणेषु-वेणते-शेषंवेहवत व्यय-वित्तसमुत्सर्ग- व्ययते- अशिष्टान्यह्मानि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy