________________
५०२
तिङन्तार्णवतरणिः-रेफादिपरस्मैपदानि ।
.
म.
लक
अरोदीत-अरोदर अरोदी:-अरोदः अरोदं अदितां असदितं
अदिव अरुदन अदित अदिम
विधिलिङ श्राशीर्लिङ् लुङ, प्र. ए. रुयात् स्यात अरोदीत-अस्दत अरोदिष्यत्
___ अवशिष्टानिपर्वदित्यह्मानि राधा-कर्मकाद्वद्वानेव-श्यन्- राति-राद्धा-राति रध-हिंसासंराध्या:- राध्यति-रंध-ररंधतुः-रधिता-रद्धा-अरधत रुष-हिंसायां- सष्यति- रोषिता- रोष्टा- अरुषत- अरोषिष्यत् रिपहिंसायां- रिष्यति- रेषिता- रेष्टा- अरिषत् अषिष्यत रुपु-विमोहने- लट् लिट् लुट् लट् लोद
प्र. ए. रुप्यति सरोप रोपिता रोपियति रोपत-रोपतात राध-संसिदो-श्नः राति- राहा- रायति- अरात्सीत
अपरेधथुः- रेधिथ- राडारि-हिंसायां- लट् लिट् लुद लट् लोट्
प्र. ए. रिणोति रिराय रेता रेष्यति रिणत-तात रिभ-कथ्यने- रिभति रिरभ-रिहत्येके रिहति-रिरह रिपि-गती- लट् लिट् लुट् लुङ् लड़
प्र. ए. रिति रिरिंप रिपिता अरिपीत अरिपिण्यत् रजो-भंगे- रुजति रोक्ता-रोयति अकातीत-अरोक्तां रुश-हिंसायां- ति रोष्टा रोयति- अरोनीत रिश-हिंसायां-रिति लुङ् लङ,
प्र. ए. अरतीत अरेत्यत रिगती- लट् लिट् लुट् हृट् लोट् ___प्र. ए. रियति रिराय रेता रेष्यति रियतु-रियतान
ला लिइ आशालिद लुइ खड् प्र• ए• अरियत रियेत रीयात . अरेषीत परतण्य रह-त्यागे-स्वाणिच- रिहयति- अरिरहत सद रोट-दूत्येके- रोटर्यात . अरुटत अरोदयिष्यत . .