SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५०० तिङन्तार्णवतरणिः - रेफादिपरस्मैपदानि । रिगि- गत्यर्थ:- रिंगति रट - परिभाषणे - रटति - रुठि - स्थेय संवति - रुठि -इत्यपरे - संठति संतिरोडति रोडति शेषं पूर्ववत् रुड़ि- केचित् - रोड़ अनादर रोड़ - उन्मादेप - व्यक्तायां वाचि-रपति शेषंरटधातुवत् रफ-गतीरफति- शेषं पूर्ववत् रफि-गतो- रंफति- शेषं गिधातुवत् रण- शब्दे - रिवि-गत रवि-गती रक्ष- पालने - रक्षति रूप-भूषायां - रूपति - रठ- परिभाषणे - रठति रस - शब्दे - रह-त्यागे रहि-गती लिद लुद लट् लोट् रिरिंग रिंगिता रिंगिष्यति रिंगतु-रिंगतात् रसति - रहति रंहति - रगतरगत रगे- शंकायां रण -गती रणति णि- इति केचित् - रणति राज़ - दीपो शेषंरखधातुवत् शेषंगिधातुवत् रणति शेषरपधातुवत् रिन्विति शेषंरुधिधातुवत् रन्वति शेषं पूर्वबत् शेषरणधातुवत् शेषंयषधातुवत् शेषं रणधातुवत् रूठ-उपघाते लट् लिट् लुट् लुट् लोट् प्र. ए. रोठति रुरोठ रोठिता रोठिष्यति रोठतु-रोठतात् रुठि - गतौ- संठति रुठ संठिता संठिष्यति संतु-संवतात् रुप - हिंसायां - शेषति-रोष्ठ- शेषंरुठधातुवत रिष - हिंसायां-रेषति-रेष्टा शेषंमिहधातुवत् शेषंरणधातुवत् शेषंपूर्ववत् शेषंरविधातुवत् शेषंमधेधातुवत् शेषंरसधातुवत् शेषंपूर्ववत् शेषं पूर्ववत् शेषयद्रधातुवत् लिद प्र लद प्र. ए. राजति - राजते- रेने-रराज ब. रेजतुः- रराजतुः रेनु:-ररानु:
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy