SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४८ तिङन्तार्णवतरणिः-रेफाट्यात्मनेपदानि । गा-गतिरेषणयोः- लट् लिद लुट् लट् लोट प्र. ए. रवते रुरुवे रविता रविष्यते रवतां लङ, लिड, प्राशीलिङ, लुङ, लङ, प्र. ए. अरवत रखेत रविषीष्ठ अरविष्ट अरविष्यत हेतुमगिणच्- लट् सवयते-रावति- लुङ, अरीरवतसन-लट् रुरूषते यङ, रोरूयते- यङ, लुक् - रोख्वीति-रोरोतिरम-राभस्ये- प्रारभते रेभे रब्धा- रफ्स्यते रोड-श्रवणे-श्यन्- लट् लिट् लुट् लद लोट् प्र. ए. रीयते रीिये रेता रेष्यते यतां लङ, लिङः पाशीर्लिङ, लुङ, लुङ, प्र. ए. अरीयता रीयेता रेषीष्ट अरेष्ट अरष्यतइत्यादि रंज-रागे- रज्यते- रज्यतिधिर-प्रावरणे-नम् लट् प्र. ए. रुद्धः स्वः रुंधन्ति _____ए. रुत्सि संधः संधउ. वि. द्विः लिट् रुणमि संध्वः संधं रंधाते स्रोध-रुरुधे-रोधिय लोट स्रोद्ध-रोद्धा रोत्स्यते संधि रणधानि रुणधाव रुंधां रूंधातां संत्स्वा रणधै रूणधावहै ला. अरुणत अरुण असंधां अरुंधन अरुणः अरुण, रस-आस्वादने- रघइत्येके-रगेत्येके-रासयति-रासयते गर्यात-राघयते रुट-भाषार्थ:- लट् लिट् लुट् खुद प्रए. रोटयते रोटयांचने रोयिता रोयिष्यते शि-भाषार्थ:- लट् लोट लङ, लिङ, प्र. ए• रुंशयते रंशयतां अरुंशयत रुंशयेत .. चि-भाषार्थः लद पाशीलिक लुङ , खद प्र. ए. संचयते संचयिषीष्ट अरुसँचत अरंचयियत.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy