SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-यकारावात्मनेपदानि । ४९५ A यतिष्यते तिष्येते यतिष्यन्ते यतिष्यसे यतिष्येथे यतिष्यध्ये लोद यतिष्ये यतिष्यावहे यतिष्यामहे यतता यतेतां उ. यतै यतावहै यतामहै यतस्व यतयां यतध्वं लङ, यतन्तां प्रयतत प्रयतेतां अयतन्त अयतयां अयतेथां प्रयतध्वं विधिलिड अयते अयताहि अयतामहि यतेत यतेयातां यतेरन् यतेथाः यतेयाथां यतध्वं पाशीलिङ यतेय यतेहि यतमहि यतिषीष्ट यतिषीयास्तां तिषीरन् यतिषीष्ठाः यतिषीयास्यां यतिषीध्वं लुङ तिषीय यतिषीवहि तिषीहि प्रतिष्ट अतिषातां अतिषत प्रतिष्ठाः अयतिषायां अतिध्वं अतिषि प्रतिष्यहि अयतिष्यहि अतिव्यत अर्यातव्यथाः अर्यात
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy