SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ यह यन्ता लिड तिङन्तार्णवतरणिः-यकारादिपरस्मैपदानि। ४३ यूष-हिंसायां- लद लिट् लुट् लद लोद . प्र• ए. यूति युयाष यूषिता षिति यूषतु-तात् लङ् लिङ. श्राशीर्लिङ, लुङ, लङ् प्र. ए. अयूषत् यूषेत् यूष्यात् अयूषीत् अषिष्यत् यभ-मैथुने- लद लिट् मा लुट लट् प्र. ए• यति- ययाभ- येभिय-ययभ्य- यभ्या- ययात लोद लङ लिङ, प्राशीलिङ, लुक्छ । प्र. ए. यभतु-यभतात् अयभत यभेत यभ्यात् अयाप्सीत् लुङ् हेतुमरिणच् सन् प्र. ए. अयप्स्यत्याभर्यात यियप्सति यायभ्यते यङ् लुक् यायभीति-यायब्धि यम-अपरमे- लद लिद प्र. ए. यच्छति ययाम मिथ-ययंथा लोद प्र. ए. यात यच्छतु-यच्छतात् अयच्छत् यच्छेत् पाशीर्लिङ् लुङ् द्विः प्र. ए. यम्यात् अयंसीत् असिष्टा अयंस्यत् यम-धातोर्णिच- लट् .. प्र. ए. यामयति अयीयमत सम-धातोसन यियंसति यियंसीत् पम-धातार्यड यंयम्यते अमिष्ट यम-धातोर्य लुक्क यंयमीति-यंन्ति-प्रयंयमीत् मुमिनणे-श्रमिनणे चयोति यौषि द्वि. युतः युथः युवः युन्ति लिद लुट् लुट् लोद प्र. ए. युयाव यविता यविष्यति. यातु-युतात् अयात लिङ प्राशोर्लिक लुछ खङ् प्र. ए. युयात् ययात् अयावीत् अविष्यत् यामि युथ
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy