SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ १८७ म. तिङन्तार्णवतरणिः-मकारादिपरस्मैपदानि। लिद ममार्ज ममार्जिथ-ममार्छ ममार्ज़ ममार्जतुः-ममृजतुः ममार्जियः-मजियुः ममार्जिव-ममृज्य ममार्जुः-ममृजः ममार्ज-ममृज ममार्जिम-ममृज्म ए. मार्जिता-माष्टी मार्जितासि-माष्टसि मार्जितास्मि-माटीस्मि द्वि. मार्जितारी-माटारौ मार्जितास्था-माटास्यः मार्जितास्व:-माष्टास्वः ब. मार्जितार:-माटारः मार्जितास्य-माष्टास्य मार्जितास्मः-माटीस्मः लुट् ए. मार्जिष्यति-मायति मार्जिसि-मायसि मार्जिण्यामि-मायामि द्वि. मार्जिष्यतः-मार्यतः मार्जिव्यथः-माय॑थः मार्जिष्याव:-माावः ब. मार्जिन्ति-मायन्ति मार्जिव्यथ-मायथ मार्जिष्यामः-मायामः लोद माटुं-मृष्टात मृढ़ि-मृष्टात् मार्जानि मृष्टां मृष्टं माजाव मृजन्तु-मार्जन्तु मृष्ट मार्जाम लड अमार्ट-अमाई अमार्ट-अमाई अमान अमृष्टं अमृज्य अमार्जन अमृष्ट अमृज्म अमृष्टां लिङ् 1. 411 • !! मृज्यात मृन्यातां मृज्य: म. मृज्याः मृज्यातं मृज्यात पाशीर्लिङ मृज्यां मृज्याव मृज्याम स. मृज्यात ... मृज्या : मृज्यासं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy