SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ४७८ प्र. तिङन्तार्णवतरणि:-भकारादिपरस्मैपदानि । लिद प्रथम मध्यम भयति बभाज-भेजतुः भेजु:-भेजिथ-बभक्य लुङ अभातत् भक्ष-भ हसनयोः- लद भतिभा-दीप्ती- लुक - सद् भाति लु अभासीत् जिभी-भयेभलुः लट মিনি মিষি बिभेमि द्वि.. बिभितः-विभीतिः बिभिथः-बिभीथः बिभिवः-बिभीषः ब. . बिति बिभिथ-बिभीथ बिभिमा-विभीमः लिट् बिभयांचकार बिभयांचकर्थ बिभयांचकार-चकर बिभयांचक्रतुः विभयांचक्रथुः बिभयांचव बिभयांचा: बिभयांचक्र बिभयांचष्टम बिभाय विर्भायथ-बिभेथ बिभाय-बिभय बिभ्यतुः बिभ्यः बिर्बाध्यव बिभ्युः बिभ्यिम बिभ्य भेता भेतारी भेतारः भेतासि भेतास्थः भेतास्थ भेतास्मि भेतास्वः भेतास्मः भेष्यति भेष्यतः भेान्त भेष्यसि भेष्यथः भेष्यथ लोद भेष्यामि भेष्यावः भेष्यामः ए. बिभेतु-बिभीतात् बिभिहि-विभीहि-बिभितात बिभयानि द्विबिभेतां-बिभीतां बिभितं-बिभीतं बिभयाव ब. बिभ्यतु- बिभित-बिभीत ... बिभयाम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy