SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि । विधिलिद ४५ ४७५ बोभूयां बोभयात् . बोभयातां बाभूयुः बोभयाः बोभयातं बोभयात बोभूयाव बोभूयाम श्राशीर्लिङ, . बोभयात् द्विः बोभयास्तां बोभूयासुः बोभयाः बोभयास्तं बोभूयास्त बोभ यासं बाभयास्व बाभूयास्म लुङ, ए. अबोभवीत-अबोभत अबोभवी:-अबोभोः अबोभवं द्वि. अबोभूतां अबोभूतं अबोभवः ब. अबोभूवुः अबोभूमः अबाभूत ए. अबोर्भावष्यत अबोभविष्यः अबोभविष्य द्वि. अबोभविष्यतां अबोर्भावष्यतं बोर्भावष्याव ब. अबोर्भावष्यन अबोभविष्यत अबोभविष्याम भिदि-अवयवे- लट् लिट् प्र. ए. भिंदति बिभिंद अभिंदीत अभिंदिष्यत भट-मती- लट् लिट् लुट् लुद लोद : प्र. ए. भटति बभाट भटिता भटिति भटतुं-भटतात लङ, लिङ, पाशीलिङ लुङ, . म. ए अभटत् भटेत भट्यात अभाटीत-अभटीत अटिष्यत्भट-धाताहंतुणिच् लट् लिट् । प्र. ए. भाटयति-भाटयते भाटयामास लोट् प्र. ए. भाटयिता भाटयिष्यति-भाटयिष्यते भाटयतु-भाटयतात लुङ लड. लिड प्र. ए. अभाटयत-अभाटयत भाटयेत-भाटयेत पाशीर्लिङ् म. ए. भाट्यात-भादयिषीष्ट कभीभटत-अभीभटत अभायिष्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy