SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ४७१ तिजन्तार्णवतरण:-भकारादिपरस्मैपदानि । लुट भावयितारी भावयितास्यः भावयितास्वः भावयितारः भावयितास्थ भार्वायतास्मः लट् भायिष्यति भावयिसि भायिष्यामि भावयिष्यतः मावयिष्यथः भावयिष्याव: भावयिष्यन्ति भावयिष्यथ भावयिष्यामः लोद भावयतु-भावयतात भावय-भावयतात भावयतां भावयतं भावयन्तु भावयत भावयानि भावयाव भावयाम उ. अभावयत अभावयतां अभावयन् लङ म. अभावयः प्रभावयतं अभावयत अभावयं अभावयाव अभावयाम ब. विधिलिङ् वि. !!!!!! भावयेत् भावयेतां भावयेयुः भावये: भावयेतं भावयेत पाशीलिङ भावयेयं भावयेव भावयेम ए.. भाव्यात द्वि. भाव्यास्तां ब. भाव्यासुः भाव्याः भायास्तं भाव्यास्त . भाव्यासं भाव्यास्व भाव्यास्म ... अभीभवत अभीभव... अभीभव
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy