SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४६९ तिङन्तार्णवतरण:-प्रकारादिपरस्मैपदानि । अथ भकारादिपरस्मैपदानि । भूसत्तायां- शप लट् भवति भवसि भवामि भवतः भन्ति लिद T भवथः भवाव: भवथ भवामः . बभव बभव बभवतुः बभविष बभविम बभवः बविथ बभूवथुः बभूव लुद भर्भावतासि भवितास्थः भवितास्थ म. भविता भवितारी भर्भावतारः भवितास्मि वितास्वः भवितास्मः लद भविति भविष्यतः भवन्ति भविष्यसि भविष्यथः भविष्यथ भविष्यामि भविष्याव: भविष्यामः लोद भवतु-भवतात् भवतां भवन्तु भव-भवतात भवतं भवत भवानि भवात्र भवाम अभवत अभवतां . अभवन् अभवः अभवतं द्विः ब. अभवं भवाव "अभधाम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy