SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ या धातोर्यङ्-लक्ष् प्र. ए. पेपीयते लोट् प्र. ए. पेपीयतां लुङ् पा- धातोर्यङ, लुक्-लट् तिङन्तार्णव तरणि:- पकारादिपरस्मैपदानि । लिट् पेपीयांचक्रे प्रथ- प्रख्याने लट् प्र. ए. प्रथति - पुल महत्वे लट् प्र. ए. पोलति chootis पे-शोषणे लिट् प्र. ए. पापति - पापाति पापांचकार लोट् प्र. ए. पापे - पापतात् - पापातु-पापातात् - लिङ् प्र. ए. पाण्यात् पथे-गती- लट् प्र० ए० पथति यङ्लुक् यड प्र. ए. पोपुल्यते पत्ल-गती- लट् प्र. ए. पतति यह लुक लिट् प्र. ए. पौ अपपीयिष्ट प्र. पायति पायतः पायन्ति लङ पेपीयत आशीर्लिङ पापीयात् यड़ लुक् हेतुर्माणच् पोलयति- पोलयते लृङ हेतुमच्ि प्रथयति-प्रथयते लुद पाता लुट् पेपीयता लिङ् आशीर्लिङ पेपीयेत पेपयिषीष्ट यङ लुक् - पोपुलीति - पोपोल्ति लट् पाप्रथीति - पाप्रत्थि म. पायस लुङ पापासीत् पायथ: पायथ पेपीयिष्यत लुट् लृट् पापीता पापिष्यति तुमच् पातयति - पातयते पनपतीति- पत्पत्ति - उद पास्यति - सन् पिप्रथिषति ४५७ लट् पेपीयिष्यते लड़ अपात पापात् सन् यङ हेतुर्माणच् पाथयति पाथयते पिपथिषति पापथ्यते पापथीति - पापत्थ लड़ पापास्यत् मन् पुपोषित - पुपुलिर्षात उ. पाथामि घड सन् पिपतिषति पनपत्यते पायाव: पायामः यङ पाप्रथ्यते
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy