________________
या धातोर्यङ्-लक्ष् प्र. ए. पेपीयते
लोट्
प्र. ए. पेपीयतां
लुङ्
पा- धातोर्यङ, लुक्-लट्
तिङन्तार्णव तरणि:- पकारादिपरस्मैपदानि ।
लिट् पेपीयांचक्रे
प्रथ- प्रख्याने
लट्
प्र. ए. प्रथति
-
पुल महत्वे लट् प्र. ए. पोलति
chootis
पे-शोषणे
लिट्
प्र. ए. पापति - पापाति पापांचकार
लोट्
प्र. ए. पापे - पापतात् - पापातु-पापातात् -
लिङ्
प्र. ए. पाण्यात्
पथे-गती- लट्
प्र० ए० पथति
यङ्लुक्
यड
प्र. ए. पोपुल्यते पत्ल-गती- लट् प्र. ए. पतति यह लुक
लिट् प्र. ए. पौ
अपपीयिष्ट
प्र.
पायति
पायतः पायन्ति
लङ
पेपीयत
आशीर्लिङ
पापीयात्
यड़ लुक्
हेतुर्माणच्
पोलयति- पोलयते
लृङ
हेतुमच्ि प्रथयति-प्रथयते
लुद
पाता
लुट्
पेपीयता
लिङ्
आशीर्लिङ
पेपीयेत पेपयिषीष्ट
यङ लुक् -
पोपुलीति - पोपोल्ति
लट्
पाप्रथीति - पाप्रत्थि
म.
पायस
लुङ पापासीत्
पायथ:
पायथ
पेपीयिष्यत
लुट्
लृट्
पापीता पापिष्यति
तुमच्
पातयति - पातयते पनपतीति- पत्पत्ति -
उद पास्यति -
सन्
पिप्रथिषति
४५७
लट्
पेपीयिष्यते
लड़ अपात पापात्
सन्
यङ
हेतुर्माणच् पाथयति पाथयते पिपथिषति पापथ्यते
पापथीति - पापत्थ
लड़
पापास्यत्
मन्
पुपोषित - पुपुलिर्षात
उ.
पाथामि
घड
सन्
पिपतिषति पनपत्यते
पायाव:
पायामः
यङ
पाप्रथ्यते