SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४३७ तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । ' अशीर्लिङ् दनियास्तां दरक्रिया दरक्रियास्व दरभिनयामुः दनियास्त दस्त्रियास्म म. अद रीत् अदध्वरिष्ठां अदरिषुः अदरवरीः अदरवरिष्टं अदरवरिष्ट अदरिषं अदध्वरेष्व अदरवरिष्म वह म. अदरवरिष्यत् अदरवरिष्यः अदरिष्यतां अदरवरिष्यतं अदध्वरिष्याव ब. अदरिष्यन् अदध्वरिष्यत अदध्वरिष्याम धस्थैरे- धवतिधिष-शब्द- श्लुः छां० दिधेष्ठि-दिधिष्ठः-दिधिर्षातधन-धान्ये- छ० दति-दधत:-दधनति-दधान . धुन-कंपने-धनु:- लद लिद लुट लट् लोद ... प्र. ए. धुनोति दुधाव धोता घोति धुनोतु-तात् ___ लुङ, अधौषीत्धूज-कंपने- धनोतिधू-इपि- धनोति इध्यषा-प्रागल्ये-वृष्णोतिधुड-संवरणे शः धुडति-दुधोड-धोहिता ध-विधूनने-धुवति-विता-अधावीत श्लोकं धूनोतिचंपकधनानिधुनोत्यशोक चूतंधूनाति धुर्वातस्फुटिताति मुक्तं । वायुविधूनर्यातचंपकपुष्यरेणनयत्काननेधवति चंपकमंजरीश्च ॥ १ ॥
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy