SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ११० सन् यह तिङन्तार्णवतर्राण:-दकादिपरस्मैपदानि । दाण-दाने- लद हेतुमगिणच् यह प्र. ए. यति दापर्यात-दापयते दिवासति देदीयते यड लुक्- देदेति-दादातिद्व-हर्चने- लट् हेतुर्मागणच् सन् ____प्र. ए. दुर्रात द्वारयति-द्वारयते- दिद्वषति द्वाद्वर्यते __यङ् लुक्- दर्दुरीति-दरिर्ति-दरीर्ति-दरीदुरीतिदु-द्रगती लट् हेतुमगिणच् प्र. ए. दति-द्रति दावति-दावयते-द्रावति-द्रावयते सन् प्र• ए• दुदूपति-दुद्रर्षात दोदूयते-दोद्यते यङ लक णिच लुङ प्र. ए. दोदवीति-दोदोति अदिद्रवत-अद्रवत दृशिर्-प्रेक्षणे लद यङ ए. पश्यति पश्यतः पन्ति पश्यसि पश्यथः पश्यथ लिट् पश्यामि पश्यावः पश्यामः ददर्श ददृशतुः बदष्ठ-दर्शिथ ददृशः ददर्श ददृशिव दशिम ददृश लट् म. द्रष्टा द्रधारी द्रष्टारः । द्रष्टासि द्रष्टास्थः द्रष्टास्थ द्रष्टास्मि द्रष्टास्वः द्रष्टास्मः लद द्विः द्रात द्रस्यतः द्रयन्ति द्रयास द्रत्यथः द्रयामि द्रत्यावः द्रयामः ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy