SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ द्वि jio to ivibo fis ivajibojis द्वि द्वि. vajibo is র द्वि. ब. तिङन्तार्णवतरणिः- दकारादिपरस्मैपदानि । प्र. दद्राख दद्राखतुः दद्राखुः प्र. द्राखिता द्राखितारौ द्राखितस्रः प्र. द्राखिष्यति द्राखिष्यतः द्राखिष्यन्ति प्र. द्राखतां द्राखन्तु प्र. अद्राखत् अद्राखतां अद्राखन् प्र. द्राखेत् द्राखेतां द्राखेयुः लिट् प्र. द्राख्यात् म. दद्राखिथ दद्राखथुः दद्राख लुट् म. द्राखितासि द्राखितास्थः द्राखितास्य लट् म. द्राखिष्यसि द्राखतु-द्राखतात् द्राख-द्राखतात द्राखिष्यथः द्राखिष्यथ लेट् म. द्राखतं द्राखत लड म. चद्राखः अद्राखतं अद्राखत विधिलिड् स. द्राखेः द्राखेतं द्राखेत आशीर्लिङ् म. द्राख्या: उ. दद्राख दद्राखिव दद्राखिम उ. द्राखितास्मि द्रावितास्वः द्राखितास्मः 3. द्राखिष्यामि द्राखिष्यावः द्राखिष्यामः उ. द्राखानि द्राखाव द्राखाम उ. अद्राखं अद्राखाव अद्राखाम उ. द्राखेयं द्राखेव द्राखेम उ. द्राख्यासं 608
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy