SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-तकारामात्मनेपदानि । ३७ सह-प्राघाते- लट् - लिट् लुङ ‘लक, प्र. ए. ताडयति. ताडयामाप्त अतीतडत् प्रताडयिष्यत् सल-प्रतिष्ठायां- लट् लिट् लुङ, लुङ प्र. ए. तालयति तालयांवश्व अतीतलत अतालयिष्यत तुल-उन्माने- लट लिट् लुङ, लुङ, प्र. ए. तोलयति तोलयांचकार अततुलत् अता यष्यत् तिल-खेहने- लट् लिट प्र• ए• तेलयति तेलयामाप्त अतीतिलत् अतेलयिष्यत् तिनिशाने-लद- तेजति-शेषपूर्ववत् तुषि-अर्चने-लट्- तुंबर्यात-प्रदर्शनइत्येके मनु-पद्धोपहासनयो:- लट् . लुख म. ए. तानति अतीतनत् अताना इति परस्मैपदानि । लुङ, अथ तकाराद्यात्मनेपदानि । लद प्रकि-गती- शप म. ए. कसे Post कते अंकेते कते चंकावहे जंकामहे प्रकथे कध्ये लिट् म. तत्रकिये तत्रंकाथे सकिध्ये तके तत्रंकाते तत्रंकिर तके तत्रकिवहे तकिमहे नंकिता अंकितारी किता: अंकितासे कितासाथे बंकिता किताहे अंकितास्वहे अंकितास्महे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy