SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ तुदेतां तुदेव तुदेम तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि । विधिलिङ तुदेतं तुदेयुः तुदेत प्राशीर्लिङ म. तुयात तुदयाः तुयास्तां तुदयास्व तुझासुः लुङ म. अतोत्सत अतात्सीः अतोत्सं अतीत्तां प्रतोत्स्व अतीत्सः अतात्त अतोत्स्म तुद्यासं तुझास्तं तुद्यास्त तुदयास्म प्रतात्तं ब अतोत्स्यत् अतोत्स्यः अतात्स्य द्विः अतोत्स्यता अतोत्स्यतं अतोत्स्याव ब. अतोत्स्यन अतात्स्यत अतोत्स्याम तुद-धाताहतुमगिणच्-लद लिट् प्र. ए. तोदर्यात तोदयामास तोयिता तोयष्यति लोद लह विर्धािलद प्र. ए. तोदयतु-तोदयतात अतोदयत् तादयेत श्राशीलिंद अतोयष्यत लड __ अतुतुसिष्यत् प्र• ए• तोदयात् अतूतुदत सुद-धातोस्सन्- लट् प्र. ए• तुतुत्सति अतुतुत्सीत तुद-धातार्यक- लट् प्र. ए. तोतूयते अतोतुदिष्ट तुद-धातार्यङ, लुक-लद .... ए. तोतुदीति-तोतोत्ति অনাবিলন अतोतोदिष्यत् ।
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy