SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ म. अर्दिष्यं तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि । लुङ् अर्दिष्टां अर्दिष्टं अर्दिष्व ब. अर्दिषुः अर्दिष्ट अर्दिष्म लड ए. अर्दिष्यत् अर्दिष्यः द्विः अर्दितां अर्दिष्यतं अर्दिष्याव ब. अर्तार्दष्यन् अर्दिष्यत अर्दिष्याम तर्व-धातोहेतुमण्णिच्-लट् तर्दयति- लुङ् अततर्दत तर्द-धातोस्सन्-लट्- तिर्दिषति लुङ् अतिर्दिषीत-इत्यादि तर्द-धातोर्यङ्-लट्- तातझते लुङ् अतार्दिष्ट-अतातर्दीत इत्यादाह्मानि । तर्द-धातार्यङ् लुक्-लट्-तातर्दीति-तार्तित्रदि-चेष्टायां- लद हेतुमणिच् सन् ___प्र. ए• नंदति दति-नंदयते तित्रंदिति तात्रंयते ___ यङ् लुक्-लट् तात्रंदीति-तात्रंद्वितक-हसने- लट् हेतमगिणच सन् बङ, प्र. ए. तकति ताकयति-ताकयते तिकिषति तातक्यते यङ् लुक-लद- तातकीति-तातक्ति तकि-कच्छजीवने-लट् हेतुमगिणच प्र. ए. कति कर्यात-तंकयते तितकिति यङ् तातंश्यते यड लुक्- तातंकीति-तातंक्ति तगि-तगि-गया - . लट् हेतुमरिणच सन त्रख-खि-दतिकेचि तंति तंगति-तंगयते तितंगिति त्-सृगि-कंपनेपि गति द्वंगर्यात-तुंगयते तिगिषति यड, लुकम. ए. तातंग्यते तातंगीति-तातंक्ति- अन्यान्यव्येवमेवे • तालुंग्यते तालुंगीति-तारोक्ति ८M मन त्यह्मानि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy