________________
सिडन्तार्णवतरणि सकारादिपरस्मैपदानित ३६
लिद लुद लट् लोट् .. . ए. जनस तिता अतिष्यति नक्षितु-तात!
अजवीत-अजततः अजती:-अजतः असतं अतितां अतितं अजतिव
अजतः अतित ___ अतिम ।
विधिलिङ श्राशीलिंड प्र. ए. जयात जत्यात अजवीत् अतिष्यत द्वि. जल्यातां जयास्तां
ब. जत्यः नत्यासुः जन-धाताहेतुगिण- लद लुद
प्र. ए. जतति अजजतत् अजक्षयिष्यत् जक्ष-धातोस्सन-लद- जिजतिपति-इत्याग्रह्मानि खन-धातोर्य- लद
लुइ प्र., जाजक्ष्यते अनाजतिष्ठः अनाजतिष्यत जन-धातार्य लुक्- लट् . लुक प्र. ए• नाजनीति-जाष्टि अजाजदीत-अजाक्षिषुः
लन अजाजशिष्यत जाग-निद्राक्षये-लुक ह. . जाति नार्षि द्वि. जागृतः ब. नति
जास्थ
नारमः
लद
जागर्मि
are are
जागरांचकार जागांचक्रतुः जागसंच नजामार नजागरतुः जजागा
नागरांचकर्थ जागरसंचन नागरांचाल नजागरिय बजागरथुः जनागर
जागरांचकार-चकर जागरांचव नागरांचकम जनागार-जजागर जनागरिव जनामरीमः