SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ जि-धातोर्य लट् प्र. ए. जेजीयते लाद जेजीयतां आशीर्लिङ प्र. ए. जेजीयिषीष्ट जि-धातोर्यङ् लुक् ए. तिङन्तावतरणिः - अकारादिपरस्मैपदानि । लिट् जेजीयांचक्रे द्वि. नेजितः ब्रेजियति लोद प्र. ए. जेजियात् जीव-प्राणधारणे - लद प्र. ए. जीवति यह प्र. ए. जेजीव्यते जिवी - प्राणनार्थ:- लद खूष - हिंसायां लट्- प्रथम मध्यम लुट् जेजयीति- जेजेति जेजयीषि-जेजेषि नेजयिता नेजयिता नेजयितार: विधिलिङ् श्राशीर्लिङ प्र. ए. जिन्वति लङ् लट् प्र. ए. जेर्जाययति जेजयतु-जेजेतु-जेजितात् अजेजयीत्-अजेजेत् यङ प्र. ए. जेजिन्व्यते लद प्र. ए. नूषति जिव-सेचने यङ् प्र. ए. नोजूयते अब - हिंसार्थ:- लद प्र. ए. निपति खट् नेजी यिष्यते लड़ जेजीयत लिङ् जेजियेत लुङ् जेनीयिष्ट लुद जेजीयिता लद प्र. ए. नेवति नेजिथः जेजिथ जेजीयात् हेतुमणिच् नीति- जीवयते लुङ अजीत हेतुमच्ि नूषयति-जूषयते " हेतुमणिच् जापयति - ते यद् लुक् - जाजषीति- जाजष्टि यह लुक जीवीति- जेजीति हेतुमणिच् 'जिन्वर्यात- जिन्वयते यह लुक जेजिन्वीति-जेजिन्ति 'हेतुमचि जेषयते बड़ लुक-नेनिषीति-लेष्टि लङ जेजयिष्यत यङ लुक् नानीति- जोनू ष्टि मन जिजीविषति ३६ सन जुन षिषति सन् जिजष्विषति सन् जिजीविषति लड जयिष्यत सन् त्रिनिन्विषति यङ् नाजष्यते यङ् वेविष्यते
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy