SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३५२ iv ajibo is द्वि. iv jio is ए. vivajico is ए. द्वि. jio s द्वि. ? 史话 1 तिङन्तार्णवतरणिः - चकारायात्मनेपदानि । लढ म. श्रचष्टा: अचचाथां प्र. ग्राचष्ट अवज्ञातां प्रचक्षत प्र. चक्षीत चक्षीयतां चतीरन प्र. अचध्वं विधिलिङ् म. चतीथाः चतीयाथां ख्यायात्-ख्येयात् ख्यायास्तां-ख्येयास्तां ख्यायासुः-ख्येयासुः चक्षीध्वं श्राशीर्लिङ् प्र. अख्यास्यत प्रख्यास्येतां अख्यास्यन्त प्र. अख्यासीत् - अख्यास्त अख्यासिष्ठां-अख्यासातां प्रख्यासिषुः - अख्यासत ग्रात्मनपदं · ख्यासीष्ट ख्यासीष्ठाः म. सृड. उत्तम अख्यासिष्टं - अख्यासि द्वि· प्रख्यासिष्ट प्रख्यास्वहि अख्यासिष्म-अख्यास्महि म. प्रख्यास्यथाः अख्यास्येथां अख्यास्यध्वं उ. उत्तम ख्येयासं ख्यायासं ख्येयास्व - ख्यायास्व ख्येयास्म-ख्यायास्म ख्यासीय - इत्याह्मम् लुङ श्रचचि म. अवह अचमहि ख्यायाः - ख्येयाः ख्यायास्तं - ख्येयास्तं ख्यायास्त-ख्येयास्त उ. चक्षीय चतीवहि चतीमहि अख्यासी::- अख्यास्थाः अख्यासिष्टं - प्रख्यासाथां प्रख्यासिष्ट- अख्याध्वं उ. अख्यास्ये अख्यास्यावहि अख्यास्यामहि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy