SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:- चकारापदिपरस्मैपदानि ॥ लट् लुङ चुल- समुच्छ्रायेप्र. ए. चोलयति प्रचालयिष्यत चल-भत चुट-छेदने - लट् प्र. ए. चालयति चप-गती लट् प्र. ए. चोटयति चह-परिकल्कने - लट् प्र. ए. चंपयति चप-इत्येके - चक ए. jio is लट् प्र. ए. चहयति fas-au लट् प्र. ए. चपर्यात चुवि हिंसायां बद- चुंबयति - चूर्ण-संकोचने-लद - चूर्णयति - चुटी- छेदने - लट्- चुंटयतिचुड्डु-श्रल्पीभावे- लट्- चुड्डयति - चुर-संचोदने- लट्- चोरयतिचदि - संवरणे - लट्- चंदर्यातचर्द-वमनेलट् प्र. ए. चर्दयति चदी-संदीपने-लट्- चर्दयति लुङ अचचलत - प्ले- प्रतिघातेच T प्रः चक चकतें चकले लुङ चीचलत लुङ अचचटत् लुङ अचिचंपत लुङ अचीचहत् लुङ अचीचपत् लुड अचालयिष्यत् लठ् प्र. ए. चययति - चपयति-चपति-चपते म. लड अचाटयिष्यत् लुङ चंपयिष्यत् चकसे चकेथे चकध्ये लुड, अचयिष्यत् लड अपयिष्यत् अचिचर्दत् इति चकारादिपरस्मैपदानि । अथ चकाद्यात्मनेपदानि - शप् लद लड़ अचदयिष्यत् उ.. चके चकावहे चकामदे ३४७
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy