SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पृष्ठ पृष्ट स्तन-देवशब्दे णिच ५० ५६३ स्युट-भेदनेच णिच प० ५६३, स्तंभु-स्तुंभुरोदनार्थद- . | स्युट-रेहने णिच प० ५६० -त्येके ना० ५० ५६३ स्युटिर-विशरणे = स्युटीतिकेटि-किंचिच्छलने शप प्रा० ५६२ वित् . शप प० ५५८ स्पर्द-संघर्षे शप प्रा० ५६० स्फुड-संघरणे शः ५० ५६० स्यश-बाधनस्पर्शनयोः शप प्रा० ५४३ | स्पडि-परिहासे णिच ५० ५६० स्यश-ग्रहणसंश्लेषणयोः णिच प० ५६ स्फुडि - विकसने शप प० ५६३ स्त्रंसु-अवलंसने शप प्रा० स्पुर-संचलने शः प० स्वंभु-विश्वासे आप प्रा० ५६३ स्फुर-स्फुरणइत्येके शः श्रा० ५६० स्पंदू-प्रसवणे शप श्रा० ५६३ स्फुल - संचलने शः ५० ५६० स्यम-शब्द शप प० स्थल - परिबहणे पिच प० ५६४ स्यम-वितर्के विचा० ५४ 1-विस्तृता . शप प० ५५६ सकि-गती शप प० निर्घाणेशप प० ५५० संमु-प्रमादे शप प० ५६३ स्तृज-आच्छाटने श्ना० उ० ५६३ स्खलि-शब्दे शप प० ५५८ स्तुज - पाच्छादने नुः उ० ५५६ . सेक-मेक-कि--- | स्ए-प्रीतिपालनयाः स्म. गतो शप प० ५६२, ५६ इत्येकेशनुः प० ५५६ सं--प्रमादे--विश्वासेच शप प्रा० स्पश-संस्पर्श- शः प० स्वर्द-प्रास्वादने शप श्रा० ५१२ स्म - आठ्याने। शप प० ५५६ स्वाद-श्रास्वादने शप प्रा० ५६२ स्तृह - हिसार्थ: शः प० ५५६ स्वन-शब्दे स्प ह ईप्सायां णिच प० ५५३ स्वन-अवतंसने शप प० ५५६ स्म-अध्याने शप प० स्वमु--शब्द शप प० ५५८ स्म-चिंतायां शप प० ५५८ स्वर-श्राक्षेपे णिच प० ५३ स्व-शब्दोपतापयाः शप ५० ५५६ स्वाद-पास्वादने श्यन् श्रा० | स्व-गती शप प० ५५६ स्वार- दौर्बल्ये णच प० स्तन-चार्य णिच ५० ५६४ स्वाद-अनादरत्येके णिच प० | सेक-सेक=गता शप प० स्फायी-वृद्धी शप प्रा० ५६३ | स्तोम - श्लाघायां णिच प० ५६४ स्पिट-अनादरे णिच प० ५०० स्त्यै-शब्दसंघातयाः शप 30 स्पिट-हिंसायां णिच प० ५०० इति सकारादयः । ष्टिघ-भास्कंदने पनुः श्रा० सिबु-गतिशोषणयोः श्यन् प० ५५६ अथ हकारादयः। स्मील-निमेषणे शप प० ५५० हट - दीप्ती-हिटद्रत्येके-शप प० ५७१ स्कुज-श्राप्रवणे श्ना० उ०५६३ हट- प्लतिशठत्वयोः शप प० ५७१ स्कुदि-श्रापवणे शप श्रा० ५६९ हद-पुरीपोत्सर्गे शप प्रा० ५६८ स्पुट-विकसने शप प्रा० ५६३ हन-हिंसागत्योः लुक् प० ५७२ स्पुट-विकसने शः प० ५६३ हम्म - गती शप प० ५७१ सुख-तक्रियायां णिच प० ५४ हय-गती शप प० ५७१ सुख-क्रियायां कंत्राप० | -र्य-गतिकांत्योः शप प० ५७९ પપ૮
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy