SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३२८ तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि । आशीर्लिङ घुण्यास्तां घुण्यासुः घुण्यास्तं घुण्यास्त घुण्यास्व घुण्यास्म म. अघोणीत अघोणीः अघोणिषं अघोणिष्टां अघोणिष्टं ঘাষিত अघोणिषु अघोणिष्ट স্মঘাযিল लड़ प्र. अघोणिष्यत् স্মঘাযিল: अघोणिष्यं द्विः अघोणिष्यतां अघोणिष्यतं अघोणिष्याव ब. अघोणिष्यन् अघोणिष्यत স্মঘাযিসাম घुणधातोहंतुर्मागणच- लद लिट् लुट् लट् प्र. ए. घोणति घोणयामास घोयता घोयिष्यति लोट् लङ् विधिलिङ, .. प्र. ए. घोणयतु-घोणयतात् अघोणयत् घोणयेत् घोण्यात प्र. ए. अनघुणत् अघोयिष्यतं घुण-धातासन-लट् . प्र. ए. जुणिपति-जुघोणिपति अजुघोणिषीत् अजुघोणिषीष्यत् घुण-धातोर्यङ - लट् . प्र. ए. जोधुण्यते अजोधुणिष्ट अजोधुणिष्यत घुण-धातोर्यङ्लुक- लट् प्र. ए. जोधुणीति-जोघोगित अजोघुणीत अजोधुणिष्यत धूर्ण-भमणे- लट् लिट् लुट् प्र. ए. घूर्णति जुपूर्ण पूर्णिता घुर-भीमादृशब्दयो:- लट् लिट् लद प्र. ए. घुति जुघोर . अघोरीत घुट-प्रतिघाते- लट् लुङ, लङ प्र. ए. घुटति अघुटीत अघुटिष्यत एणु-दीप्ती-उ... प्रायंस्वरितेत घृणुतेइत्यादि तूड
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy