SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ गूरी- उद्यमने - लट्- गूरयते गल-श्रवणे - लट्- गालयते गृ-विज्ञाने- लद- गारयते यस ग्रहणे लद - ग्रासयते गुप-भाषार्थी :- लट्- गोपये गंध-बंधने - लट्- ग्रंधयते ग्रंथ-संदर्भ- लद - ग्रंधयते गर्ह - विनिंदने- लट्- गर्हयते गण-संख्याने- लट् प्र. ए. गणयते - गणयति लड़ गद- देवशब्दे - लट्- गदयते गोम-उपलेपने- लट्- गोमयते गवेष - मार्गणे- लट्- गवेषयते ग्राम-श्रमंत्रणे - लट्- ग्रामयते गुण-श्रामंत्रणे - लद- गुणयते गृह-ग्रहणे- लट्- गृहयंते गर्व-माने- लट्- गर्वयते ए. घ- हंसने- वर्तमाने लद - कर्तरिशए प्र. घघति من तिङन्तार्णवतरणि: - गकारायात्मनेपदानि । ब. iv choo fo. द्वि घघतः घघन्ति प्र. जघाघ जघघुतुः जघघुः जगणयिष्यत् इतिगकारादिधातवतः । म. घर्घास घघथः घघथ लिद म. लुङ प्रजीगणत्-अजीगणत - जगणत जघघिय जघघथुः नघघ उ. घघामि घघावः घघामः उ. ३२३ जघाघ- जघघ घधिव जघधिम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy