SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३०४ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । लिट् म. . जगार जगरतुः जगरुः नगरिथ जगरथः नगर जगार-जगर जरिव जरिम ए. गरिता-गरीता गरितासि-गरीतासि गरितास्मि-गरीतास्मि द्वि. गरितारो-गरीतारी गरितास्थः-गरीतास्थः गरितास्व:-गरीतास्वः ब. गरितार:-गरीतारः गरितास्थ-गरीतास्थ गरितास्म:-गरीतास्मः उ ए. गरिष्यति-गरीष्यति गरिष्यसि-गरीयसि गरिष्यामि-गरीष्यामि द्विः गरिष्यतः-गरीष्यतः गरिष्यथ:-गरीष्यथः गरिष्याव:-गरीष्याव: ब. गरिष्यन्ति-गरीन्ति गरिष्यथ-गरी व्यथ गरिष्यामः-गरीष्यामः लोट् एणातु-गृणीतात गणीहि-गणीतात् गृणानि रणीतां गुणाव रणन्तु रणीत गुणाम लड़ म. रणीतं अरणात अरणीतां अगृणीन अरणः अरणीतं अगणीत विधिलिङ् अरणां अरणीव अगृणीम गणीयाः गणीयात गृणीयातां गृणीयुः गृणीयातं गृणीयां गृणीयाव गृणीयाम गृणीयात पाशीलिङ गीयाः गीयात गीर्या
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy