SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ द्वि. थ iv choots द्वि· ब. तिङन्तार्णव तरणिः - गकारादिपरस्मैपदानि । आशीर्लिङ गम्यास्तां गम्यासुः प्र. गमत् गमतां अगमन् प्र. अगमिष्यत् अगमिष्यतां गमिष्यन् गम्ल- धातोर्हेतुर्माययाच् - लट् लङ प्र. ए. अगमयत् आशीर्लिङ प्र. ए. गम्यात गमषीष्ट गम्ल - धातोस्सन्- लद प्र. ए. जिगमिषति म. गम्यास्तं गम्यास्त लुङ म. प्र. ए. गमयति- गमयते लोट् प्र. ए. जंगम्यतां अगमः अगमतं श्रगमत लद प्र. ए. गमयिष्यति - गमयिष्यते लड़ म. अगमिष्यः अगमिष्यतं गमिष्यत गमयत लुङ जगमत् अजीगमत उ. गम्यास्व गम्यास्म लड.. जंगम्यते उ. लिद जिगमिषांचकार गमं अगमाव अगमाम गमिष्यं अगमिष्याव गमिष्याम लिद गमयामास उ. लाद गमयतु विधिलिङ गमयेत् - गमयेत लुड गमष्यत् अगमयिष्यत - गमयतां-‍ - गमयतात् लुद जंगमिता २९९ लट् लोट् लङ प्र. ए. जिगमिविष्यति जिगमिषतु - जिगमिषतात् अजिगमिषत् विधिलिङ् श्राशीर्लिङ् लुङ. लङ प्र. ए. जिगमिषेत् जिगमिष्यात् अजिगमिषीत् अजिगमिषिष्यत गमूल-धातोर्थङ - लट् लिट् प्र. ए. जंगम्यते जंगमांचक्रे विधिलिङ जंगम्येत लुद गर्भायता लुद जिगमिषिता लद जंगमिष्यते श्राशीर्लिङ, जंगमिषीष्ट
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy