SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सन् यह _ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । २६१ गुरु-उद्यमने- लट् हेतुर्मागणच् प्र. ए. गूर्वति गर्वयति-गवेयते जगविषात य यड लक् प्र. ए. नोगूळते जोगूर्वीति-जोगूर्ति गर्व-ट- लद हेतुमगिणच सन् प्र. ए. गर्वति गर्वति-गर्वयते जिर्वषति जागळते यह लुक- जागरूति-जागर्ति गड-सेचने- लट् हेतुमगिणच् प्र. ए. गडति गाडयति-गाडयते जिडिर्षात यह लुक प्र. ए. जागझते जागडीति-जागट्रि ग्ले-हर्षक्षये यह लद. ए. ग्लायति द्वि. ग्लायतः न्लार्यान्त म्लायसि ग्लायथः ग्लायथ लिट् ग्लायामि ग्लायावः ग्लायामः जग्ली जग्लतुः ग्लिथ-जन्लाथ जग्लथुः जग्ल नम्तो जम्लिव नग्लिम जग्नुः म. म्लाता ग्लातारी ग्लातारः ग्लातासि ग्लातास्थः ग्लातास्थ ग्लातास्मि ग्लातास्वः ग्लातारमः. प्र म. ग्लायति म्लास्यतः ब. . म्लास्यन्ति म्लास्यसि ग्लास्यथः ग्लास्यामि ग्लास्यावः ग्लास्यामः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy