SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ गद-व्यक्तायांवाचि ivahoo is द्वि. siv choots. द्वि. 왕 chooto. द्वि. aapboar तिङन्तार्णव तरणिः - गकारादिपरस्मैपदानि । अथ गकारादिपरस्मैपदानि । ahoo is प्र. गदति गदतः मदन्ति जगाद जगदतुः जगदुः .प्र. गदिता गदितारी गदितार: प्र. गदिष्यति गदिष्यतः गदिष्यन्ति प्र. गदतु-गदतात् गदतां गदन्तु प्र. अगदत् अगदतां अगदन् लट् म. गदसि गदथः गदथ लिट् म. जगदिथ जगदथुः जगद लुट् म. गदितासि गदितास्यः गदितास्थ लट् म. गदिष्यसि गदिष्यथः गदिष्यथ लोद म. गद-गदतात् मदतं गदत लड म. अगदः अगदतं चागदत उ. गवामि गदाव गदाम उं· जगाद - जगद जगदिव जगदिम उ. गदितास्मि गदितास्वः गदितास्मः उ. गदिष्यामि गदिष्यावः गदिष्यामः उ गदानि गदाव गदाम उ. अगदं अगदाव श्रगदाम. २८३
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy