SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ तिल्न्ताखवतरणिः-कारामात्मनेपदानि । २५ Apan चिक्राय-चिक्रीये चियिथ-चिऋथ-विक्रियिषे चिक्रियतुः-चिक्रियाते चिक्रियः-चिक्रियाथे चिक्रियु:-चिक्रियिरे चिक्रियाः-चिक्रियिके ह. चिकाय-विक्रय-चिक्रिये द्वि. चिक्रियिव-चिक्रियिवहे ब. चिक्रियिम-चिाियमहे उत्तम . A क्रेता-क्रेता क्रेतासि-क्रतासे क्रेतास्मि-क्रेताहे तारी-क्रेतारी ऋतास्य:-क्रेतासाथे क्रेतास्व:-क्रेतास्वहे क्रेतार:-केतारः क्रेतास्य-क्रेताध्ये ऋतास्म:-क्रेतास्महे लद ऋति-क्रष्यते .ऋष्यसि-क्रष्यसे ऋष्यामि-क्रष्ये ऋष्यत:-ऋष्येते ऋष्यथ:-क्रेष्येथे ऋष्याव:-ऋष्यावहे ऋष्यन्ति-ऋष्यन्ते ऋष्यथ-ऋष्यध्ये क्रष्यामः-ऋष्यामहे लोद म. द्वि. क्रीणीतां-क्रीणातु-क्रीणीतात् क्रीणीष्व-क्रीणीहि-तात क्रीणातां-क्रीणीतां क्रीणाथां-क्रीणीतं क्रीणतां-कीणन्तु . क्रीणीध्वं-क्रीणीत __ उत्तम ए. क्रोणे-क्रीणानि द्वि. क्रीणावहै-क्रीणाव ब. क्रीणामहै-क्रीणाम अफ्रीणात-अक्रीणीत अक्रीणीतां-अक्रीणातां चक्रीणन-अक्रीणत प्रक्रीणा:-प्रक्रीणीथाः प्रक्रीणीतं-अक्रीणाथां अक्रीणीत-अशीणीध्वं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy