SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ तितार्णवतरणि:-ककारात्यात्मनेपदानि । प्राशीर्लिङ -उत्तम ए. कल्पिषीय- लप्सीय द्वि. कल्पिषीर्वाह-लप्सीहि ब... कल्पिषीमहि-क्रप्सीहि ए.. दि. ब. अकल्पिष्ट-अलप्त अकल्पिष्टा:-अलपथाः अकल्पिषातां-अक्लप्सातां अकल्पिषाथां-अलप्सायां अकल्पिषत-अक्लप्सत अर्काल्पध्वं-अलपध्वं उत्तम अकल्पिषि-अलप्सि अकल्पिवहि-अलप्स्वहि ब. अल्पिमहि-अकस्महि अकल्पिष्यत-अलप्स्यत अकल्पिष्यथाः-अल्लप्स्यथाः अकल्पिष्येतां-अक्लप्स्येतां अर्काल्पयेथां- अक्लप्स्येथां अकल्पिष्यन्त-प्रलप्स्यन्त अल्यिष्यध्वं- अलप्स्यध्वं उत्तम अकल्पिष्ये-अलप्स्ये द्वि. अकल्पिष्याहि-अलप्स्यावहि ब अकल्पिष्याहि-अक्लप्स्यामहि प्र. म. उ. परस्मैपदं-अकल्प्स्यदित्यादि अकल्प्स्यः । अकल्प्स्यामः क्षजि-गतिढानयोः-लद- संजते-शेषंकचिधातुवत क्रप-कृणायां-लद- पते-शेषंककधातुवत् कदि-दि-दि-वैक्रव्ये-लट्- कंदते-कचिधातुवत् कद-क्रद-कट-दत्यपरे-लट्- लदते-ककधातुवत् कुन-शब्द-लद लिदः लुद - . लट् लोट् लङ् प्र. ए. कवते. चुकुवे कोता कोष्यते कवतां अकवत, . विधिलिङ प्राशीलिङ् लुङ प्र. ए. कवेत. कोषीष्ट अकोष्ट-अकोषातां-अकोषत प्रकोष्यत .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy