SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २५० तिङन्तार्णवतरणिः-ककारामात्मनेपदानि । श्राशीलिङ द्वि. कीबिषीयास्तां लीबिषीयात्यांशीषिधीवहिं क्रीविधीन क्रीविषीद्धं लीबिधीमहि उ. अलीविषि अक्लीबियहि अलीबिमहि अल्लीबिष्ट अलीबिष्ठाः अक्लीबिषातां अलीबिषायां अतीबिषत अली बिध्वं-वं लङ । ए. अलीबिष्यत अनीबिष्यथाः द्वि. अतीविष्येतां अलीबिष्येयां अलीबिष्यन्त अलीविष्यध्य सीब-हर्षे-लद- तीबते-शेषपर्ववत बम सहने __ लट् . अतीबिष्ये अलीबिष्यावहि अलीबिष्यामहि स. तमे तमते . क्षमते चमन्ते. . नमसे तमसे तमेथे तमध्ये लिट् तमावहे तमामहे चतमे चतमाते चतमिरे चतमिषे-चतं चक्षमे ... चतमाथे चक्षमिवहे-चत्तवहे घमिध्व-चवंध्ये चमिमहे-चतण्महे ए. नमिता-खंता क्षमितासे-संतासे , क्षमिताहे-खेताहे द्विः क्षमितारी-तारी क्षमितासाथे-संतासाये तमितास्वहे-संतास्वहे ब. तमितार:-शंतारः मिताध्ये-संताध्ये तमितास्महे-संतास्महे ए. मिष्यते-वैस्यते चमिध्यसे-वस्यसे मिष्य-वस्य:,
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy