SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ -हिंसायां मेड़- प्रणिदाने मेधा - श्राशुग्रहणे मे - मेधु = संगमेच मेग मे - उन्मादे मे - मेधाहिंसनयेाः मेव - सेचने मत - म्लेंछने मद-मर्दने वा - अभ्यासे युज- समाधा युज - संयम प० ४६० युजि - संयमने शप प्रा० शप प० ४८३ युजि-योगे युव—भासने युध - संप्रहारे युध - संप्रहरणे युष-विमोचने श शप श्रा० शप श्र० ३६० यूष-हिंसायां शप प्रा० शप प० शप प० ४८२ म्रुचुमुचु म्लुचुम्लुं चु म्लेंछ- श्रव्यक्तशब्दे श प० ४८२ श प० ४८३ म्लेक - श्रव्यक्तायांवाचि णिच प० ४६० रक - म्लेम्लेड़ - उन्मादे म्लेच म्ले - हर्षचये शप प्रा० शप इति मकारादयः । गत्यर्थः यसु - प्रयत्ने या-प्रापणे पृष्ठ ना० प० ४८६ अथ यकारादयः । त-पूजायां शप श्रा० कं० यत्त यक्ष - देवपूजासंगतिकरण दु - याच - यात्रायां यु- मिश्रण मिश्रयाः यु - जुगुप्सायां युज् - बंधने युनिवर्सने युच्छ-प्रमादे · शप उ० A उ० शप दानेषु - उ० ४६९ यत -निकारोपस्कारयोः णिच प० ४६४ यती - प्रयो यत्रि-संकोचने भ-मैथु यम-उपरमे यमच - परिवेषणे यम- परिवेषणे येट - प्रयत्ने योग इति यकारादि । रख - गत्यर्थः प० ४८६ | रखि- गत्यर्थः शप प० ४६३ णिच प० ४१४ अथ रेफादयः । आस्वादने रक्ष - पालने णिच श्र० ४६६ रघि-भाषार्थः रगि- गत्यर्थः रगेत्यन्ये रगे-शंकायां रधि - गत्यर्थः रच - प्रतियत्ने रंज - रागे रंज- रागे शप श्रा० ४६४ रट - परिभाषणे णिच प० ४६४ रट- परिभाषणे शप प० ४६३ रण-शब्दार्थः रणगतैः = रणिइति केचित् - विलेखने रद रध - हिंसा संसाराध्योः पृष्ठ यन् श्र० ४६६ घनम् प० शिच प० ४६७ शनम् उ० ४६६ शप प्रा० ४६६ प्रयन् श्र० ४६४ णिच प० ४६४ श्यन् प० ४६४ शप प० ४६३ शप प० भ्यन् प० ४६४ लुक् प० ४१४ | रप-व्यक्तायांवाचि उ० ४१६ लुक प० ४१३ सप रफ-रफि - गता - रभि क्वचित्पठाते रभि-शब्दे णिच प्रा० ४६६ ना० उ० ४६६ रभ - रामस्य शप प० ४६९ रमु-क्रीडायां शप प० ४६१ रय गता शप प० ४६६ शप प० ४६१ णिच प० शप प० ५०० शप प० ४६६ शप प० ४६६ शप प० ४६६ शप प० ५०० शप प० ४६७ शिच प० णिच प० ४६६ शप श्यन् उ० ५०१ शप प० ५०० शप प० ५०० श प० ५०० उ० ४६८ प० ५०० शप शप प० ४६६ श्यन् प० ५०२ शप प० ५०० शय प० ५०० शप श्रा० ४१७ थप श्रा० ४६८ शप श्र० ४६७ शप प्रा० ४६७
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy