SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कुंद्रयेयं someone तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि । विधिलिङ कुंद्रयेत् कंद्रयः कुंद्रयेतां कुंद्रयेतं कुंद्रयेव कुंद्रयेयुः कुंद्रयेत . कुंद्रयेम पाशीर्लिङ कुंद्रयात् कुंद्रयाः कुंद्यासं कुंयास्तां कुंद्यास्तं कुंद्रयास्व कुंद्यासुः कुंद्रयास्त कुंद्यास्म लुङ अचुकुंद्रत् अचुकुंद्रः अचुकुंद्रं अचुकुंद्रतं अचुकंद्रतं अचुकंद्राव - अचुकुंद्रन अचुकुंद्रत अचुकुंद्राम लड़ ह. अकंयिष्यत् अकंद्रयिष्यः अकुंयध्यं द्विः अकं यष्यतां अकुंद्रयिष्यतं अकुंर्द्रायष्याव ब. अकुंद्रयिष्यन् अकुंद्रयिष्यत अकुंद्रयिष्याम कुडीत्येके-कुटछेदनेभर्त्सनयोः लट् लिट् प्र. ए. कुट्टयति कुट्टयोंबभव कुयिता कुयिति ____ लङ विधिलिङ प्र. ए. कुट्टयतु-कुट्टयतात् अकुट्टयत् कुट्टयेत् पाशीर्लिङ् लुङ लङ् प्र. ए. कुट्यात् अचुकुट्टत् अकुयिष्यत् कुडि-रक्षणे- लट्- कुंडयतीत्यादि कुठि-इत्येके- लट् लिट् लुङ प्र. ए. कुंठति कुंठयाचकार अचुकुंठत् -अमुकुंठत कपि-चंडे- लट् लिट् लु प्र. ए. कंपति कंपयांबभव अचपत लोद लिव
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy