SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ - चलने सु-अनवस्थाने भ्रस्ज- पाके भ्रमु-अनवस्थाने भाज-दी दु-भ्रातृ-दीप्री भाज-पृथक्कर्मणि टु-भाश-दीपो भ्लक्ष - श्रदने श्यन् प० शप प्रा० ४८२ टु-भ्लाश-दीपो श्री- भये भ्रूण- श्राशा विशंकयेाः भेज-दीपो लेटभेष-भये मक्रि-मंडने मगि-मंडने - गत्यर्थः शप प० धयन् प० शः उ० ४८१ मण---हिंसायां शप प्रा० णिच प० मगध-परिवेष्टने मखमखि- गत्यर्थे । मधिगत्याक्षेपे मधि-केतवेच मधि-मंडने मच-मोचने मच - कल्कने - कत्थनमित्येके मचि-धारणेच्छ्रिाय शप प्रा० शप शय प्रा० इति भकारादयः । धना० प० णिच प० अथ मकारादयः । उ० शप प्रा० शप शप प० पृष्ठ उ० मद-तृप्तियोगे मदी-हर्षज्ञापनयोः शप श्रा० शप प० ४८२ कंडवा० प० ४६० शप प० ४८२ शप प्रा० शप TO शप प० ५८२ णिच प० मन-ज्ञाने मन-स्तंभे मनु- प्रबोधने मंध-विलोडने मंध-विलोडने मद - तृप्तियोगे मनस्तंभे मंतु-पराधे मंत्रि-गुप्तभाषणे मभ्र - गत्यर्थः मय-गता मर्च - शब्दार्थः मर्व-गता मर्व - पूरणे मल - मल्लधारणे मव्य-बंधने मव-बंधने मव-हिंसार्थः मश - शब्देरोषकतेच शप प्रा० मदी-स्तुतिमोदमदस्वां तितिषु मदी-हर्षे मधेविलोडने मंध-मधिहिंसा संक्रेशनयोः शप प० ४८२ श्यन् प० ४८८ श्यन् प० ४८६ शप श्र० ४८४ मसी- परिणामे शप प्रा० पूजनेषु मचयान्त्रायां मठ-मदनिवासयेाः शप प० ४८४ मह - पूजायां मस्क - गत्यर्थः महि-वृद्धी मह-पूजायां शप प० मठि- शोके शप प्रा० महीड़ - पूजायां -हिंसायां मठि- पालने शप श्रा० शप श्रा० मडिच - विभाजने मंड-भूषायां हर्षेच मडि-भूषायां मण-शब्दे शप श्र० ४८३ णिच प० ४६० शप प० ४८४ शप ० ४८५ माङ-माने मद-मर्दने पृष्ठ मस्क - गत्यर्थः दु- मस्जो - शुद्धी मा-माने माड़-माने शब्देच णिच प० शय ० ४८६ ४८६ श्यन् प्रा० णिच प० शः TO ना० प० ४८१ शप प० ४८६ णिच प० णिच प० कंवा० प० ४६० बिच प० शप प० शप प्रा० ४८४ णिच प० शप प० ४८४ शप प्रा० ४८५ शप प्रा० शप शप शप प० शप प० ४८५ श्यन् प० ४८८ शप प्रा० ५० ४८४ ०४८५ शप श्रा० शप प० ४८५ णिच प० कंडवा०प० शप ०४८५ शप प्र.० शप प० ४८६ लुक् प० ४CE श्लुः प्रा० प्रयन् आ०
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy