SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ कृणुयातं २२२ तिहन्तावितरण:-अकारादिपरस्मेवानि । . विधिलिड प्र. म. कृणुयात कृणुयाः कृणुयां कृणुयातां कृणुयाव कृणुयुः कृणुयात कृणुयाम . प्राशीलिङ ए. क्रियात क्रियास द्विः क्रियास्तां क्रियास्तं क्रियास्व ब. क्रियासुः । क्रियास्त क्रियास्म . क्रियाः अकरिष्यत अरिष्य:. अरिष्य द्वि. अकरिष्यतां अकरिष्यतं अरिष्याब अरिष्यन् अरिष्यत अकरिष्याम ति-हिंसायांछांदमः भाषायामपिदृश्यतेनतळाशश्वस्त्रधतां-क्षिणाति अथश:-क्षिपप्रेरणे तिपसि क्षिति तिपतः । तिपामि क्षिपावः द्वि. क्षिपथः क्षिपन्ति तिपथ तिपामः लिद चिक्षेप चितिपतुः चिक्षिपुः चिःपिथ चितिपयुः चितिष चिक्षेप पिव चितिपिम क्षेप्ता क्षेप्तारी चेप्तारः क्षेप्तासि क्षेप्तास्यः तेप्तास्मि क्षेप्तास्त्र, नेप्तास्वः . तेप्तास्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy